Posts

Showing posts from 2018

Jihad in Tamil Nadu, India

The following is a compilation of links to articles related to Jihad in Tamil Nadu. Rise and rise of Jihad in Tamil Nadu https://bharatabharati.wordpress.com/2014/09/13/the-rise-and-rise-of-jihad-in-tamil-nadu-b-r-haran/ Tamil Nadu in the grip of Jihad by Thamizhchelvan Part 1 https://bharatabharati.wordpress.com/2016/03/28/1-tamil-nadu-in-the-grip-of-jihad-thamizhchelvan/ Part 2 https://bharatabharati.wordpress.com/2016/03/29/2-tamil-nadu-in-the-grip-of-jihad-thamizhchelvan/ Part 3 https://bharatabharati.wordpress.com/2016/04/07/3-tamil-nadu-in-the-grip-of-jihad-thamizhchelvan/ Part 4 https://bharatabharati.wordpress.com/2016/04/14/4-tamil-nadu-in-the-grip-of-jihad-thamizhchelvan/ Part 5 https://bharatabharati.wordpress.com/2016/04/29/5-tamil-nadu-in-the-grip-of-jihad-thamizhchelvan/ Part 6 https://bharatabharati.wordpress.com/2016/05/09/6-tamil-nadu-in-the-grip-of-jihad-thamizhchelvan/ Part 7 https://bharatabharati.wordpress.com/2016/05/21/7-tamil-nadu-in

दुष्टः सज्जनस्य गुणान् न गणयति

नो ताण्डवेन नयनामृतनिर्झरेण केकारवेण न च कर्णरसायनेन । बर्हेण चापि सुरचापरुचा तवाय- मोतुर्न तुष्यति शिखिन्वधमन्तरेण ॥ -- वल्लभदेवस्य सुभाषितावली । सत्स्वप्यनेकेषु गुणेषु यः खलः सः गुणवन्तं दूषयति / हन्तीति भावः । शिखिनस्ताण्डवममृतरसनिष्यन्दि । तस्य केकारवः श्रवणस्य कृते रसायनमिव । तस्य बर्हाः इन्द्रधनुरिवानेकैर्वर्णैः कर्बुरः सुन्दरश्च । सत्स्वप्येतेष्वनेकेषूत्तमगुणेषु तुष्टिस्थानेष्वोतुः (बिडालः / मार्जारः) शिखिनः वधं विना न तुष्यति । हे शिखिन्निति संबोधनम्। शिखिन्, न तवोत्तमगुणैः बिडालस्य कार्यम् । न तस्य पुरत एनान्गुणान्प्रदर्शयेति कवेराशयः ॥ The evil minded doesn't care about the multiplicity of good qualities in a good man. In this subhāṣita the Kavi advises a peacock thus - O peacock, the cat isn't amused by your dance which is nectarine to the eyes, not by your sweet sound which is elixir to the ears, nor by your feathers as beautiful as the rainbow. The cat will not be amused by anything but your death. The sense is that it is futile to display one

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम्। अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम ॥ संस्कृतानुवादः अन्वयः विग्रहवाक्यानि च वन्दे इति क्रियापदम् । गणेशमिति योजना । कथंभूतस्सः । वन्दारुमन्दारः - वन्दारूणां मन्दारः वन्दनशीलजनानां स्वर्वृक्ष इवेति यावत् । तेषां कामनाप्रदातृत्वात् । इन्दुभूषणः शिवः तस्य नन्दनः इन्दुभूषणनन्दनः । शिवपुत्र इति यावत् । अमन्दानन्दसन्दोहबन्धुरः - अमन्दः तीव्रः आनन्दस्य सन्दोहः आनन्दसन्दोहः अमन्दश्चासावानन्दसन्दोहश्चेति अमन्दानन्दसन्दोहः अमन्दानन्दसन्दोहेन बन्धुरः अमन्दानन्दसन्दोहबन्धुरः । तीव्रानन्दसमूहादुन्नतानत इति यावत् । बन्धुरन्तून्नतानतमित्यभिधानात् । यद्यपि भगवतः स्वात्मारामत्वात्संसारविषयानासक्तत्वोन्नतत्वं तथापि भक्तानां कृते सुलभत्वानतत्वमिति भावः । सिन्धुराननः - सिन्धुरस्याननमेवाननं यस्य । भावार्थः वन्दनशीलजनानां कामप्रदं शिवपुत्रं तीव्रानन्दसमूहादुन्नतानतं सिन्धुरस्याननमेवाननं वन्दे । हिन्दी अनुवाद गणेश की वन्दना करता हूं । कैसै गणेश? वन्दारुमन्दारः - वन्दन करनेवाले जनों के कामनाओं को स्वर्गवृक्ष मन्दार कि तरह पूर्ति करने