Posts

Showing posts from June, 2020

Paramparāgata Srī Rāmanakṣatramālāstutiḥ

॥ श्रीरामो विजयते ॥ This stuti narrates the whole of the Rāmāyana in 28 ślok as.  ॥ श्रीरामनक्षत्रमालास्तुतिः ॥   शिष्टानुग्रहदुष्टशिक्षणकृते ब्रह्मादिभिः प्रार्थितः     सञ्जातो धरणीतले रविकुलेऽयोध्यापुरीभाग्यतः ।   कौसल्यासुकृतोदयात् दशरथस्यापत्यकामेष्टितः     श्रीरामः शरणं ममास्तु सततं मायाकिशोरो हरिः ॥ १॥   नीतः कौशिकनन्दनेन विपिने संहृत्य सुन्दप्रियां     संगृह्याद्भुतमस्त्रशस्त्रनिवहं विद्राव्य तस्याः सुतम् । योऽतानीन्मखरक्षणेन च मुनेः सिद्धाश्रमं सार्थकं     श्रीरामः शरणं ममास्तु सततं बालाकृतिः सानुजः॥२॥ संशुद्धां पथि गौतमप्रियसखीं नत्वा विदेहान् गतो     विश्वामित्रकथामृतं मुनिशतानन्देन सङ्कीर्तितम् ।   श्रुत्वा विस्मितमानसो जनकराडातिथ्यसमानितः     श्रीरामः शरणं ममास्तु सततं सौन्दर्यसारो वटुः ॥ ३॥ यस्यासीदतिमानुषं स्मयकरं देवासुराणामपि     प्रावीण्यं त्रिपुरान्तकस्य धनुषः सन्तोलने भञ्जने ।   हेतुः श्रीजनकात्मजापरिणये राज्ञः प्रतिज्ञावशात्     श्रीरामः शरणं ममास्तु सततं ग