Paramparāgata Srī Rāmanakṣatramālāstutiḥ

श्रीरामो विजयते

This stuti narrates the whole of the Rāmāyana in 28 ślokas. 

श्रीरामनक्षत्रमालास्तुतिः  
शिष्टानुग्रहदुष्टशिक्षणकृते ब्रह्मादिभिः प्रार्थितः
    सञ्जातो धरणीतले रविकुलेऽयोध्यापुरीभाग्यतः  
कौसल्यासुकृतोदयात् दशरथस्यापत्यकामेष्टितः
    श्रीरामः शरणं ममास्तु सततं मायाकिशोरो हरिः १॥ 

नीतः कौशिकनन्दनेन विपिने संहृत्य सुन्दप्रियां
    संगृह्याद्भुतमस्त्रशस्त्रनिवहं विद्राव्य तस्याः सुतम्
योऽतानीन्मखरक्षणेन मुनेः सिद्धाश्रमं सार्थकं
    श्रीरामः शरणं ममास्तु सततं बालाकृतिः सानुजः॥२॥


संशुद्धां पथि गौतमप्रियसखीं नत्वा विदेहान् गतो
    विश्वामित्रकथामृतं मुनिशतानन्देन सङ्कीर्तितम्  
श्रुत्वा विस्मितमानसो जनकराडातिथ्यसमानितः
    श्रीरामः शरणं ममास्तु सततं सौन्दर्यसारो वटुः ३॥

यस्यासीदतिमानुषं स्मयकरं देवासुराणामपि
    प्रावीण्यं त्रिपुरान्तकस्य धनुषः सन्तोलने भञ्जने  
हेतुः श्रीजनकात्मजापरिणये राज्ञः प्रतिज्ञावशात्
    श्रीरामः शरणं ममास्तु सततं गन्धर्वराजोपमः॥४॥

साकेतात् द्रुतमागते दशरथे तस्यानुमत्या मुदा
    वैदेहेन समर्पितां स्मितमुखीं लज्जानतां जानकीम्  
हस्तेन प्रतिगृह्य शास्त्रविधिना पर्यग्नि भक्त्या व्रजन्
    श्रीरामः शरणं ममास्तु सततं सीतापतिः श्रीपतिः ५॥


याते हैमवतीं दिशं कुशिकजे साकेतयात्रोन्मुखः
    क्षत्रोन्मूलकभार्गवं मुनिवरं निर्जित्य मध्येपथम्  
तस्यैवार्जितमप्रमेयसुकृतं नैजं गृह्णन् धनुः
    श्रीरामः शरणं ममास्तु सततं कोदण्डहस्तोज्ज्वलः ६॥

श्रद्धाभक्तिपुरस्सरं गुरुजनं शुश्रूषया प्रीणयन्
    सौलभ्यादिगुणैः प्रजाश्च निखिलाः सन्तोषयन् भूरिशः
धर्मो विग्रहवानिति स्थिरतरां कीर्तिं विस्तारयन्
    श्रीरामः शरणं ममास्तु सततं चारित्रभूषोऽनघः ७॥

शत्रुघ्ने भरते मातुलकुलं याते सभासेदुषां
    सर्वेषां मतिमाकलय्य सहसा तातेन दत्तां श्रियम्  
स्वीकर्तुं विधिवत् प्रभातसमयेऽनुष्ठाय पूर्वाः क्रियाः
    श्रीरामः शरणं ममास्तु सततं सीतासमेतः शुचिः॥८॥

प्रातर्हन्त तु कैकयीवचनतः पित्रैव धर्मात्मना
    सद्यो यो वरदानखिन्नमनसा संप्रेरितः काननम्  
पित्राज्ञां शिरसा वहन्नविकृतो ह्यामन्त्र्य सर्वान् गतः
    श्रीरामः शरणं ममास्तु सततं सीतानुजाभ्यां सह ९॥

तीर्त्वा जह्नुसुतां गतं प्रियसुतं श्रुत्वा प्रविष्टं वनं
    शोचत्येव दिवं गते दशरथे मन्त्र्यादिभिः प्रार्थितः  
राज्यं वोढुमियेष नैव भरतो यत्पादसेवापरः
    श्रीरामः शरणं ममास्तु सततं श्रीचित्रकूटाश्रयः १०॥

यस्याभूद्भभरतेन साकमतुला संभाषणे चातुरी
    सर्वानेव निरुत्तरान् विदधती न्याय्या धर्म्या दृढा
शास्त्राचारसमञ्जसा नययुता माधुर्थशोभान्विता
    श्रीरामः शरणं ममास्तु सततं धर्मैकनिष्ठापरः ११

नूनं दारुमयी निसर्गजडतां संत्यज्य यत्पादुका
    गुर्वीं राज्यधुरं यदङ्घ्रिबलतो वोढुं समर्थाऽभवत्  
तां पीठे विनिवेश्य किङ्करपदे यस्यानुजस्तस्थिवान्
    श्रीरामः शरणं ममास्तु सततं कान्तारवासप्रियः १२॥

सेवित्वा शरभङ्गतापसमुखान् हत्वा विराधादिमान्
    लब्ध्वा कुम्भसमुद्भवान्मुनिवराद्दिव्यं चापादिकम्
तेनादिष्टपथा क्रमेण समगात् यः पञ्चवट्याः स्थलं
    श्रीरामः शरणं ममास्तु सततं भ्रात्रा युतः सीतया १३॥ 

यत्सौन्दर्यविमोहिता निशिचरी संछिन्ननासाऽभवत्
    संप्राप्तान् खरदूषणादिनिवहान् तस्याः कृते यः स्वयम्
संप्रेष्याशु यमक्षयं जनकजासंश्लेषसंभावितः
    श्रीरामः शरणं ममास्तु सततं संपूज्यमानः सुरैः॥१४ ।।

मारीचं विनिहन्तुमाश्वपगते मायामृगं भर्तरि
    वैदेहीहरणोद्यतं दशमुखं संरुध्य यावद्बलम्
तेन च्छिन्ननिपातितं खगपतिं प्रास्थापयत् यो दिवं
    श्रीरामः शरणं ममास्तु सततं स्वर्गापवर्गप्रदः १५

सीतामार्गणखिन्नखिन्नहृदयो गत्वा मतङ्गाश्रमं
    पम्पायां शबरीं कवन्धवचनाद्दृष्ट्वा तया पूजितः  
तामारूढदिवं विलोक्य सहसा सुग्रीवसख्योत्सुकः
    श्रीरामः शरणं ममास्तु सततं सौमित्रिसंसेवितः १६

कृत्वा स्नेहनिबन्धनां हुतवहस्याग्रे हरीशेन यः
    तस्यार्थे कृतकिल्बिषं समवधीत् सद्यो मृधे वालिनम्
सुग्रीवं हरिराज्यभाजमकरोत् सत्यप्रतिज्ञश्च यः 
    श्रीरामः शरणं ममास्तु सततं दौर्जन्यनिग्राहकः १७

सुग्रीवं प्रतिबोध्य कामवशगं तस्योग्रसंशासनात्
    सीतान्वेषणतत्परे दिशि दिशि प्रस्थापिते सैनिके  
वर्षान्तस्पृहया कथञ्चिदचले तिष्ठन् गुहायां क्वचित्
    श्रीरामः शरणं ममास्तु सततं सीतेतिवृत्तोन्मुखः १८॥

यस्य प्रीतिरनुत्तमा हनुमति प्रोल्लङ्घ्य पाथोनिधिं
    लङ्कामेत्य सतीमशोकवनगां आश्वास्य सीतां मुहुः
लकेशं परिभर्त्स्य तत्पुरवरं दग्ध्वा पुनश्चागते 
    श्रीरामः शरणं ममास्तु सततं वात्सल्यवारांनिधिः १९

रक्षिष्ये शरणागतं जनमिमं यद्यप्ययं रावणः
    एवं सिन्धुतटे विभीषणकृते येन प्रतिज्ञा कृता
येनाकार्यत सिन्धुराजवचनात् सेतुर्नलेनाद्भुतः
    श्रीरामः शरणं ममास्तु सततं लङ्कानिरोधोत्सुकः २०

दृष्टा यस्य विलक्षणा नययुता ह्यायोधनप्रक्रिया
    युद्धश्रान्तमतीव विह्वलतनुं लङ्कापतिं मुञ्चतः
वीर्यं यस्य निरर्गलं प्रकटितं त्रैलोक्यविस्मापकं
    श्रीरामः शरणं ममास्तु सततं धीरोत्तमो धार्मिकः २१ ।।

दृष्टं बोधितकुम्भकर्णहनने नैपुण्यमन्यादृशं
    यस्याख्यामहिमा रावणिवधे सौमित्रिणा दर्शितः
सुग्रीवाङ्गदजाम्बवत्प्रभृतिभिः भक्तैर्बलिष्ठैर्वृतः
    श्रीरामः शरणं ममास्तु सततं वातात्मभूसेवितः २२

यातेषु प्रथितेषु राक्षसबले लङ्काधिपेन स्वयं
    युध्यन् भास्करकुम्भसम्भवमुखाल्लब्ध्वाऽप्रमेयं बलम्
हत्वा यो दशकन्धरं त्रिभुवनं निष्कण्टकं व्यातनोत्
    श्रीरामः शरणं ममास्तु सततं जाज्वल्यमानः श्रिया २३ ।।

यस्यातर्कितवाग्वशात् सशपथं ज्वालां प्रविष्टां प्रियां
    भूयस्तत्र समुत्थितां हुतभुजा शुद्धेति संमानिताम्  
दृष्ट्वा हर्षविषादलेशरहितं यस्याभवन्मानसं
    श्रीरामः शरणं ममास्तु सततं ब्रह्मादिभिः संस्तुतः २४

भ्रातुर्दर्शनलालसेन मनसा सद्यः प्रयाणोत्सुकं
    यं ज्ञात्वेव विना विलम्बमगमत् यानं मुनेराश्रमम्  
तस्मै प्रेष्य मारुतिं प्रथमतो वृत्तान्तसंवेदकं
    श्रीरामः शरणं ममास्तु सततं यस्तूर्णमेवाययौ २५

योऽभूत् भ्रातृसमागमे सहभुवां हर्षो हि सीमातिगः
    तस्य स्वानुभवैकवेद्यरसतां ज्ञात्वा कथं वर्ण्यते  
को वा वर्णयितुं क्षमः पुरवरं प्रोत्साहकल्लोलितं 
    श्रीरामः शरणं ममास्तु सततं त्रैलोक्यमोदावहः ।। २६ ।।

हैमे यः सह सीतया मणिमये सिंहासने संस्थितो
    नानातीर्थसमाहृतैः सुसलिलैः मन्त्रैः पवित्रीकृतैः  
वासिष्ठाद्यभिषेचितस्त्रिभुवनं संह्लादयन् वीक्षणैः
    श्रीरामः शरणं ममास्तु सततं स्वर्गं भुवि स्थापयन् २७

लीलामानुषविग्रहस्य चरितं सद्धर्मसम्बोधकम्
    इत्यालोच्य मया सभक्ति रचितां नक्षत्रमालास्तुतिम्
रम्यालङ्कृतिशब्दभावविधुरां बालप्रजल्पात्मिकां 
    श्रीरामः शरणं ममास्तु सततं स्वीकृत्य मोदादिमाम् २८॥

श्रीरामनक्षत्रमालास्तुतिः सम्पूर्णा ।।

Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।