Dhātukārikā - Kryādigaṇaḥ

॥अथ क्र्यादयः॥

डु क्रीञ्विनिमये द्रव्यकर्मके समुदीरितः।
प्रीञ् तर्पणे स्यात्कान्तौ च श्रीञ् पाके मीञ् तु हिंसने॥१॥

षिञ् बन्धनेऽथाप्रवणे स्कुञ् क्रीञाद्या इहानिटः।
स्तन्भुस्स्तुन्भुस्तथा स्कन्भुस्स्कुन्भुश्चेति चतुष्टयम्॥२॥

सौत्रं सर्वं रोधनार्थं परस्मैपदिसेड्भवेत्।
प्रथमश्च तृतीयश्च स्तम्भार्थौ परिकीर्तितौ॥३॥

निष्कोषणे द्वितीयस्याच्चतुर्थस्त्ववधारणे।
इत्याह माधवो युञ् तु बन्धनेऽनिट् प्रकीर्तितः॥४॥

क्नूञ् शब्दे द्रूञ् तु हिंसायां पवने पूञ् प्रकीर्तितः।
लूञ् छेदने कथ्यतेऽथ स्तॄञ् आच्छादन ईर्यते॥५॥

कॄञ् हिंसायां वॄञ् वरणे धूञ् कम्पन उदीर्यते।
त्रयोविंशतिराख्याता बध्नात्यन्ता यथाक्रमम्॥६॥

परस्मैपदिनः शॄस्स्याद्धिसायामथ पॄर्मतः।
पालने पूरणे चाथ वरणे वॄर्निगद्यते॥७॥

आहुर्भरण इत्येके भर्त्सने भॄरुदीर्यते।
प्राहुस्तं भरणेऽप्येके मॄर्हिंसायां प्रकीर्त्यते॥८॥

दॄः स्याद्विदारणे जॄस्तु वयोहानौ निगद्यते।
झॄरित्येके धॄरिति च परे नॄस्स्यान्नयेऽथ कॄः ॥९॥

हिंसायां मॄस्तु गत्यां गॄश्शब्दे ज्या वयसः क्षये।
रीस्स्याद्गतौ रेषणे च वृकशब्दोऽत्र रेषणम्॥१०॥

लीश्श्लेषणे व्लीर्वरणे प्लीर्गतौ वृत्कृतिस्त्विह।
ल्वादीनां पूर्त्यार्थमिष्टा प्वादीनां चेति केचन॥११॥

वरणे व्री भये भ्री स्याद्भरणेऽन्येत्विमं विदुः।
क्षीष् हिंसायां ज्ञा अथ स्यादवबोधनबोधकः॥१२॥

बन्धः स्याब्दन्धने ज्याद्या अवृञ्भृञोऽनिटो मताः।
वृङ् सम्भक्तौ भवेच्छ्रन्थः प्रतिहर्षे विमोचने॥१३॥

चतुर्विंशतिराख्याताः परस्मैपदिनस्त्वितः।
मन्थो विलोडने श्रन्थः सन्दर्भे ग्रन्थ एव च॥१४॥

कुन्थः संश्लेषणे प्रोक्तः संक्लेशन इतीतरे।
कुथ इत्याह दुर्गोऽथ मृदः क्षोदे मृडस्त्विह॥१५॥

क्षोदे सुखेऽप्यथ गुधो रोषे निष्कर्षणे कुषः।
क्षुभः सञ्चलने स्यातां हिंसायां हि णभस्तुभः॥१६॥

क्लिशूर्विबाधने प्रोक्तो भोजनेऽशः प्रकीर्तितः॥
उञ्छ-उध्रस एकेऽत्रोकारं धात्वङ्गमूचिरे॥१७॥

इषस्त्वाभीक्ष्ण्य आख्यातः पौनःपुन्यं तदीरितम्।
भृशार्थो वाऽप्यथ विषो विप्रयोगेऽनिडिष्यते॥१८॥

प्रुष-प्लुषौ-स्नेहसेवापुरणेषु पुषस्तु सः।
पुष्टौ स्तेये मुषो-भूतप्रादुर्भावे खचः स्मृतः॥१९॥

भूतप्रादुर्भाव इहातिक्रान्तोत्पत्तिरिष्यते।
वान्तोऽयमित्येक आहुर्हेठश्चोक्तार्थकः स्मृतः॥२०॥

उपादाने ग्रहः प्रोक्तः स्वरितेदयमिष्यते।
वृत्कृतिः क्य्रादिधातूनां समाप्तिद्योतनी मता॥२१॥

॥ इति क्र्यादयः॥









Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Hindu view of food and drink: a critique - Part 2

वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् ।