Dhātukārikā - Svādigaṇaḥ

॥अथ स्वादयः॥
षुञ्स्यादभिषवे स्नानं स्नपनं पीडनं तथा।
इहाभिषवशब्दोक्तं सुरसन्धानमेव च॥१॥
तत्र स्नानेऽकर्मकोऽयं षिञ्तु बन्धन ईरितः।
तालव्यादिश्शिञ् निशाने डुमिञ्प्रक्षेपणे स्मृतः॥२॥
चयने चिञ् कथ्यते स्तृञ् प्रोक्त आच्छादनेऽथ कृञ्।
हिंसायामनिटस्सप्त सुनोत्याद्याः प्रकीर्तताः॥३॥
वरणे वृञ् कम्पने धुञ् दीर्घान्तो धूञपीष्यते।
ह्रस्वान्तोऽयमनिट्कः स्यात्परस्मैपदिनस्ततः॥४॥
भवन्ति नव तत्राद्य उपतापे टुदुस्स्मृतः।
हिस्स्याद्गतौ च वृद्धौ च पृ प्रीतौ परिकीर्तितः॥५॥
प्रीतिपालनयोस्स्पृस्स्यात्प्रीतौ च चलनेऽपि च।
इत्यन्ये चलनं स्वामी प्राह जीवनमित्यपि॥६॥
स्म्रित्येकेऽन्ये स्पृणोत्यादींस्त्रीनाहुश्छान्दसा इति।
आपॢ-व्याप्तौ शकॢ शक्तौ राधसाधौ मताविह॥७॥
संसिद्धौ च दुनोत्याद्या नवापीहानिटो मताः।
अथ द्वावनुदात्तेतावशूर्व्याप्तावथ ष्टिघः।
आस्कन्दनेऽथागणान्तात्परस्मैपदिनो मताः॥८॥
तिकस्तिगो गतौ च स्याच्चात्स्यादास्कन्दने षघः।
हिंसायां ञि धृषा तु स्यात्प्रागल्भ्ये परिकीर्तितः॥९॥
दम्भुर्दम्भन आख्यातो दम्भनं दम्भ उच्यते।
ऋधुर्वृद्धौ प्रीणनेऽत्र तृप इत्येक ऊचिरे॥१०॥
छन्दसीत्यत्रागणान्तादधिकारस्समीरितः।
अहो व्याप्तौ दघस्तु स्याद् घातने पालनेऽपि च॥११॥
चमुस्स्याद्भक्षणेऽथ स्युर्हिंसायां रिः क्षिरेव च।
चिरिर्जिरिर्दाशृदृच त्रयोरिक्षिर्दृ चानिटः॥१२॥
क्षिर्भाषायामपीत्येक एक एवर्क्षिरित्यपि।
अजादिर्धातुरित्यन्ये वृत्स्वादेरिह पूर्तये॥१३॥
॥इति स्वादयः॥


Comments

Popular posts from this blog

Does sanAtana dharma (hinduism) "approve" of LGBTQ

Govinda - A not-so-innocent story doing the rounds and its analysis

"Climate Change" mega hoax